当前位置:首页 > 歌词大全 > 般若波罗蜜多心经 (梵文版)歌词

  • Arya valokite svara bodhisattvo
    gambhirayam prajna paramitayam caryam
    caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
    Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
    yad rupam sa sunyata ya sunyata tad rupam
    evam eva vedana samjna samskara vijnanani
    Iha Sariputra! sara dharmah sunyata laksana
    anutpanna aniruddha amala avimala no na na paripurnah
    tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
    na caksuh srotra ghrana jihva kaya manamsi
    na rupa sabda gandha rasa sprastavya dharmah
    na caksur dhatur yavan na mano vijnana dhatuh
    na avidya na avidya ksayo yavan na jara maranam
    na jara marana ksayo na duhkha samudaya nirodha marga
    na jnanam na praptih na-apraptih tasmad apraptitvad
    bodhisattvanam prajna paramitam asritya viharaty
    acitta varanah citta varana nastitvad atrasto
    viparyasa atikranto nistha nirvanah
    tryadhva vya vasthitah sarva buddhah prajna paramitam
    asritya anuttaram samyak sambodhim abhi sambuddhah
    tasmaj jnatavyam prajna paramita maha mantro
    maha vidya mantro anuttara mantra asama sama mantrah
    sarva duhkha prasamanah satyam amithyatvat
    prajna paramitayam ukto mantrah
    tadyatha gate gate para gate parasan gate bodhi svaha

    Arya valokite svara bodhisattvo
    gambhirayam prajna paramitayam caryam
    caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
    Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
    yad rupam sa sunyata ya sunyata tad rupam
    evam eva vedana samjna samskara vijnanani
    Iha Sariputra! sara dharmah sunyata laksana
    anutpanna aniruddha amala avimala no na na paripurnah
    tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
    na caksuh srotra ghrana jihva kaya manamsi
    na rupa sabda gandha rasa sprastavya dharmah
    na caksur dhatur yavan na mano vijnana dhatuh
    na avidya na avidya ksayo yavan na jara maranam
    na jara marana ksayo na duhkha samudaya nirodha marga
    na jnanam na praptih na-apraptih tasmad apraptitvad
    bodhisattvanam prajna paramitam asritya viharaty
    acitta varanah citta varana nastitvad atrasto
    viparyasa atikranto nistha nirvanah
    tryadhva vya vasthitah sarva buddhah prajna paramitam
    asritya anuttaram samyak sambodhim abhi sambuddhah
    tasmaj jnatavyam prajna paramita maha mantro
    maha vidya mantro anuttara mantra asama sama mantrah
    sarva duhkha prasamanah satyam amithyatvat
    prajna paramitayam ukto mantrah
    tadyatha gate gate para gate parasan gate bodhi svaha

    Arya valokite svara bodhisattvo
    gambhirayam prajna paramitayam caryam
    caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
    Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
    yad rupam sa sunyata ya sunyata tad rupam
    evam eva vedana samjna samskara vijnanani
    Iha Sariputra! sara dharmah sunyata laksana
    anutpanna aniruddha amala avimala no na na paripurnah
    tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
    na caksuh srotra ghrana jihva kaya manamsi
    na rupa sabda gandha rasa sprastavya dharmah
    na caksur dhatur yavan na mano vijnana dhatuh
    na avidya na avidya ksayo yavan na jara maranam
    na jara marana ksayo na duhkha samudaya nirodha marga
    na jnanam na praptih na-apraptih tasmad apraptitvad
    bodhisattvanam prajna paramitam asritya viharaty
    acitta varanah citta varana nastitvad atrasto
    viparyasa atikranto nistha nirvanah
    tryadhva vya vasthitah sarva buddhah prajna paramitam
    asritya anuttaram samyak sambodhim abhi sambuddhah
    tasmaj jnatavyam prajna paramita maha mantro
    maha vidya mantro anuttara mantra asama sama mantrah
    sarva duhkha prasamanah satyam amithyatvat
    prajna paramitayam ukto mantrah
    tadyatha gate gate para gate parasan gate bodhi svaha

    Arya valokite svara bodhisattvo
    gambhirayam prajna paramitayam caryam
    caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
    Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
    yad rupam sa sunyata ya sunyata tad rupam
    evam eva vedana samjna samskara vijnanani
    Iha Sariputra! sara dharmah sunyata laksana
    anutpanna aniruddha amala avimala no na na paripurnah
    tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
    na caksuh srotra ghrana jihva kaya manamsi
    na rupa sabda gandha rasa sprastavya dharmah
    na caksur dhatur yavan na mano vijnana dhatuh
    na avidya na avidya ksayo yavan na jara maranam
    na jara marana ksayo na duhkha samudaya nirodha marga
    na jnanam na praptih na-apraptih tasmad apraptitvad
    bodhisattvanam prajna paramitam asritya viharaty
    acitta varanah citta varana nastitvad atrasto
    viparyasa atikranto nistha nirvanah
    tryadhva vya vasthitah sarva buddhah prajna paramitam
    asritya anuttaram samyak sambodhim abhi sambuddhah
    tasmaj jnatavyam prajna paramita maha mantro
    maha vidya mantro anuttara mantra asama sama mantrah
    sarva duhkha prasamanah satyam amithyatvat
    prajna paramitayam ukto mantrah
    tadyatha gate gate para gate parasan gate bodhi svaha

    Arya valokite svara bodhisattvo
    gambhirayam prajna paramitayam caryam
    caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
    Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
    yad rupam sa sunyata ya sunyata tad rupam
    evam eva vedana samjna samskara vijnanani
    Iha Sariputra! sara dharmah sunyata laksana
    anutpanna aniruddha amala avimala no na na paripurnah
    tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
    na caksuh srotra ghrana jihva kaya manamsi
    na rupa sabda gandha rasa sprastavya dharmah
    na caksur dhatur yavan na mano vijnana dhatuh
    na avidya na avidya ksayo yavan na jara maranam
    na jara marana ksayo na duhkha samudaya nirodha marga
    na jnanam na praptih na-apraptih tasmad apraptitvad
    bodhisattvanam prajna paramitam asritya viharaty
    acitta varanah citta varana nastitvad atrasto
    viparyasa atikranto nistha nirvanah
    tryadhva vya vasthitah sarva buddhah prajna paramitam
    asritya anuttaram samyak sambodhim abhi sambuddhah
    tasmaj jnatavyam prajna paramita maha mantro
    maha vidya mantro anuttara mantra asama sama mantrah
    sarva duhkha prasamanah satyam amithyatvat
    prajna paramitayam ukto mantrah
    tadyatha gate gate para gate parasan gate bodhi svaha

    Arya valokite svara bodhisattvo
    gambhirayam prajna paramitayam caryam
    caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
    Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
    yad rupam sa sunyata ya sunyata tad rupam
    evam eva vedana samjna samskara vijnanani
    Iha Sariputra! sara dharmah sunyata laksana
    anutpanna aniruddha amala avimala no na na paripurnah
    tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
    na caksuh srotra ghrana jihva kaya manamsi
    na rupa sabda gandha rasa sprastavya dharmah
    na caksur dhatur yavan na mano vijnana dhatuh
    na avidya na avidya ksayo yavan na jara maranam
    na jara marana ksayo na duhkha samudaya nirodha marga
    na jnanam na praptih na-apraptih tasmad apraptitvad
    bodhisattvanam prajna paramitam asritya viharaty
    acitta varanah citta varana nastitvad atrasto
    viparyasa atikranto nistha nirvanah
    tryadhva vya vasthitah sarva buddhah prajna paramitam
    asritya anuttaram samyak sambodhim abhi sambuddhah
    tasmaj jnatavyam prajna paramita maha mantro
    maha vidya mantro anuttara mantra asama sama mantrah
    sarva duhkha prasamanah satyam amithyatvat
    prajna paramitayam ukto mantrah
    tadyatha gate gate para gate parasan gate bodhi svaha

    Arya valokite svara bodhisattvo
    gambhirayam prajna paramitayam caryam
    caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
    Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
    yad rupam sa sunyata ya sunyata tad rupam
    evam eva vedana samjna samskara vijnanani
    Iha Sariputra! sara dharmah sunyata laksana
    anutpanna aniruddha amala avimala no na na paripurnah
    tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
    na caksuh srotra ghrana jihva kaya manamsi
    na rupa sabda gandha rasa sprastavya dharmah
    na caksur dhatur yavan na mano vijnana dhatuh
    na avidya na avidya ksayo yavan na jara maranam
    na jara marana ksayo na duhkha samudaya nirodha marga
    na jnanam na praptih na-apraptih tasmad apraptitvad
    bodhisattvanam prajna paramitam asritya viharaty
    acitta varanah citta varana nastitvad atrasto
    viparyasa atikranto nistha nirvanah
    tryadhva vya vasthitah sarva buddhah prajna paramitam
    asritya anuttaram samyak sambodhim abhi sambuddhah
    tasmaj jnatavyam prajna paramita maha mantro
    maha vidya mantro anuttara mantra asama sama mantrah
    sarva duhkha prasamanah satyam amithyatvat
    prajna paramitayam ukto mantrah
    tadyatha gate gate para gate parasan gate bodhi svaha

  • [00:40.27]
    [00:54.15]Arya valokite svara bodhisattvo
    [00:59.81]gambhirayam prajna paramitayam caryam
    [01:03.66]caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
    [01:16.97]Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
    [01:32.26]yad rupam sa sunyata ya sunyata tad rupam
    [01:38.97]evam eva vedana samjna samskara vijnanani
    [01:46.56]Iha Sariputra! sara dharmah sunyata laksana
    [01:53.25]anutpanna aniruddha amala avimala no na na paripurnah
    [02:02.72]tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
    [02:16.11]na caksuh srotra ghrana jihva kaya manamsi
    [02:21.42]na rupa sabda gandha rasa sprastavya dharmah
    [02:27.57]na caksur dhatur yavan na mano vijnana dhatuh
    [02:34.23]na avidya na avidya ksayo yavan na jara maranam
    [02:41.13]na jara marana ksayo na duhkha samudaya nirodha marga
    [02:48.42]na jnanam na praptih na-apraptih tasmad apraptitvad
    [02:54.67]bodhisattvanam prajna paramitam asritya viharaty
    [03:00.30]acitta varanah citta varana nastitvad atrasto
    [03:06.64]viparyasa atikranto nistha nirvanah
    [03:13.22]tryadhva vya vasthitah sarva buddhah prajna paramitam
    [03:19.91]asritya anuttaram samyak sambodhim abhi sambuddhah
    [03:27.52]tasmaj jnatavyam prajna paramita maha mantro
    [03:34.23]maha vidya mantro anuttara mantra asama sama mantrah
    [03:41.85]sarva duhkha prasamanah satyam amithyatvat
    [03:49.50]prajna paramitayam ukto mantrah
    [03:53.32]tadyatha gate gate para gate parasan gate bodhi svaha
    [04:03.40]
    [04:35.22]Arya valokite svara bodhisattvo
    [04:40.91]gambhirayam prajna paramitayam caryam
    [04:44.76]caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
    [04:58.12]Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
    [05:13.37]yad rupam sa sunyata ya sunyata tad rupam
    [05:20.60]evam eva vedana samjna samskara vijnanani
    [05:27.69]Iha Sariputra! sara dharmah sunyata laksana
    [05:34.35]anutpanna aniruddha amala avimala no na na paripurnah
    [05:43.87]tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
    [05:57.21]na caksuh srotra ghrana jihva kaya manamsi
    [06:02.63]na rupa sabda gandha rasa sprastavya dharmah
    [06:08.67]na caksur dhatur yavan na mano vijnana dhatuh
    [06:15.32]na avidya na avidya ksayo yavan na jara maranam
    [06:22.30]na jara marana ksayo na duhkha samudaya nirodha marga
    [06:29.63]na jnanam na praptih na-apraptih tasmad apraptitvad
    [06:35.77]bodhisattvanam prajna paramitam asritya viharaty
    [06:41.10]acitta varanah citta varana nastitvad atrasto
    [06:47.72]viparyasa atikranto nistha nirvanah
    [06:54.37]tryadhva vya vasthitah sarva buddhah prajna paramitam
    [07:01.40]asritya anuttaram samyak sambodhim abhi sambuddhah
    [07:08.64]tasmaj jnatavyam prajna paramita maha mantro
    [07:15.33]maha vidya mantro anuttara mantra asama sama mantrah
    [07:22.99]sarva duhkha prasamanah satyam amithyatvat
    [07:30.55]prajna paramitayam ukto mantrah
    [07:34.41]tadyatha gate gate para gate parasan gate bodhi svaha
    [07:45.13]
    [08:16.41]Arya valokite svara bodhisattvo
    [08:22.30]gambhirayam prajna paramitayam caryam
    [08:25.87]caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
    [08:39.20]Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
    [08:54.46]yad rupam sa sunyata ya sunyata tad rupam
    [09:01.16]evam eva vedana samjna samskara vijnanani
    [09:08.80]Iha Sariputra! sara dharmah sunyata laksana
    [09:15.42]anutpanna aniruddha amala avimala no na na paripurnah
    [09:25.10]tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
    [09:38.29]na caksuh srotra ghrana jihva kaya manamsi
    [09:43.72]na rupa sabda gandha rasa sprastavya dharmah
    [09:49.75]na caksur dhatur yavan na mano vijnana dhatuh
    [09:56.54]na avidya na avidya ksayo yavan na jara maranam
    [10:03.36]na jara marana ksayo na duhkha samudaya nirodha marga
    [10:10.68]na jnanam na praptih na-apraptih tasmad apraptitvad
    [10:16.91]bodhisattvanam prajna paramitam asritya viharaty
    [10:22.17]acitta varanah citta varana nastitvad atrasto
    [10:28.81]viparyasa atikranto nistha nirvanah
    [10:35.48]tryadhva vya vasthitah sarva buddhah prajna paramitam
    [10:42.13]asritya anuttaram samyak sambodhim abhi sambuddhah
    [10:49.92]tasmaj jnatavyam prajna paramita maha mantro
    [10:56.40]maha vidya mantro anuttara mantra asama sama mantrah
    [11:04.40]sarva duhkha prasamanah satyam amithyatvat
    [11:11.63]prajna paramitayam ukto mantrah
    [11:15.52]tadyatha gate gate para gate parasan gate bodhi svaha
    [11:26.89]
    [11:57.48]Arya valokite svara bodhisattvo
    [12:03.90]gambhirayam prajna paramitayam caryam
    [12:07.00]caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
    [12:20.32]Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
    [12:35.57]yad rupam sa sunyata ya sunyata tad rupam
    [12:42.24]evam eva vedana samjna samskara vijnanani
    [12:49.85]Iha Sariputra! sara dharmah sunyata laksana
    [12:56.54]anutpanna aniruddha amala avimala no na na paripurnah
    [13:06.70]tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
    [13:19.38]na caksuh srotra ghrana jihva kaya manamsi
    [13:24.86]na rupa sabda gandha rasa sprastavya dharmah
    [13:30.90]na caksur dhatur yavan na mano vijnana dhatuh
    [13:37.45]na avidya na avidya ksayo yavan na jara maranam
    [13:44.37]na jara marana ksayo na duhkha samudaya nirodha marga
    [13:51.79]na jnanam na praptih na-apraptih tasmad apraptitvad
    [13:57.97]bodhisattvanam prajna paramitam asritya viharaty
    [14:03.24]acitta varanah citta varana nastitvad atrasto
    [14:09.88]viparyasa atikranto nistha nirvanah
    [14:16.59]tryadhva vya vasthitah sarva buddhah prajna paramitam
    [14:23.33]asritya anuttaram samyak sambodhim abhi sambuddhah
    [14:30.85]tasmaj jnatavyam prajna paramita maha mantro
    [14:37.54]maha vidya mantro anuttara mantra asama sama mantrah
    [14:45.90]sarva duhkha prasamanah satyam amithyatvat
    [14:52.82]prajna paramitayam ukto mantrah
    [14:56.62]tadyatha gate gate para gate parasan gate bodhi svaha
    [15:07.49]
    [15:38.56]Arya valokite svara bodhisattvo
    [15:44.25]gambhirayam prajna paramitayam caryam
    [15:48.10]caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
    [16:01.40]Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
    [16:16.66]yad rupam sa sunyata ya sunyata tad rupam
    [16:23.26]evam eva vedana samjna samskara vijnanani
    [16:30.98]Iha Sariputra! sara dharmah sunyata laksana
    [16:37.62]anutpanna aniruddha amala avimala no na na paripurnah
    [16:47.12]tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
    [17:00.46]na caksuh srotra ghrana jihva kaya manamsi
    [17:05.97]na rupa sabda gandha rasa sprastavya dharmah
    [17:11.93]na caksur dhatur yavan na mano vijnana dhatuh
    [17:18.63]na avidya na avidya ksayo yavan na jara maranam
    [17:25.50]na jara marana ksayo na duhkha samudaya nirodha marga
    [17:32.92]na jnanam na praptih na-apraptih tasmad apraptitvad
    [17:39.90]bodhisattvanam prajna paramitam asritya viharaty
    [17:44.41]acitta varanah citta varana nastitvad atrasto
    [17:50.97]viparyasa atikranto nistha nirvanah
    [17:57.65]tryadhva vya vasthitah sarva buddhah prajna paramitam
    [18:04.28]asritya anuttaram samyak sambodhim abhi sambuddhah
    [18:11.99]tasmaj jnatavyam prajna paramita maha mantro
    [18:18.69]maha vidya mantro anuttara mantra asama sama mantrah
    [18:26.24]sarva duhkha prasamanah satyam amithyatvat
    [18:33.81]prajna paramitayam ukto mantrah
    [18:37.69]tadyatha gate gate para gate parasan gate bodhi svaha
    [18:48.59]
    [19:19.64]Arya valokite svara bodhisattvo
    [19:25.30]gambhirayam prajna paramitayam caryam
    [19:29.18]caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
    [19:42.52]Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
    [19:57.77]yad rupam sa sunyata ya sunyata tad rupam
    [20:04.43]evam eva vedana samjna samskara vijnanani
    [20:12.10]Iha Sariputra! sara dharmah sunyata laksana
    [20:18.72]anutpanna aniruddha amala avimala no na na paripurnah
    [20:28.24]tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
    [20:41.62]na caksuh srotra ghrana jihva kaya manamsi
    [20:46.97]na rupa sabda gandha rasa sprastavya dharmah
    [20:53.90]na caksur dhatur yavan na mano vijnana dhatuh
    [20:59.72]na avidya na avidya ksayo yavan na jara maranam
    [21:06.62]na jara marana ksayo na duhkha samudaya nirodha marga
    [21:13.91]na jnanam na praptih na-apraptih tasmad apraptitvad
    [21:19.68]bodhisattvanam prajna paramitam asritya viharaty
    [21:25.43]acitta varanah citta varana nastitvad atrasto
    [21:32.90]viparyasa atikranto nistha nirvanah
    [21:38.77]tryadhva vya vasthitah sarva buddhah prajna paramitam
    [21:45.52]asritya anuttaram samyak sambodhim abhi sambuddhah
    [21:53.60]tasmaj jnatavyam prajna paramita maha mantro
    [21:59.71]maha vidya mantro anuttara mantra asama sama mantrah
    [22:07.34]sarva duhkha prasamanah satyam amithyatvat
    [22:14.97]prajna paramitayam ukto mantrah
    [22:18.75]tadyatha gate gate para gate parasan gate bodhi svaha
    [22:30.15]
    [23:00.73]Arya valokite svara bodhisattvo
    [23:06.35]gambhirayam prajna paramitayam caryam
    [23:10.22]caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
    [23:23.52]Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
    [23:38.83]yad rupam sa sunyata ya sunyata tad rupam
    [23:45.46]evam eva vedana samjna samskara vijnanani
    [23:53.17]Iha Sariputra! sara dharmah sunyata laksana
    [23:59.80]anutpanna aniruddha amala avimala no na na paripurnah
    [24:09.26]tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
    [24:22.63]na caksuh srotra ghrana jihva kaya manamsi
    [24:27.88]na rupa sabda gandha rasa sprastavya dharmah
    [24:34.10]na caksur dhatur yavan na mano vijnana dhatuh
    [24:40.78]na avidya na avidya ksayo yavan na jara maranam
    [24:47.68]na jara marana ksayo na duhkha samudaya nirodha marga
    [24:55.10]na jnanam na praptih na-apraptih tasmad apraptitvad
    [25:01.20]bodhisattvanam prajna paramitam asritya viharaty
    [25:06.49]acitta varanah citta varana nastitvad atrasto
    [25:13.13]viparyasa atikranto nistha nirvanah
    [25:19.84]tryadhva vya vasthitah sarva buddhah prajna paramitam
    [25:26.53]asritya anuttaram samyak sambodhim abhi sambuddhah
    [25:34.13]tasmaj jnatavyam prajna paramita maha mantro
    [25:40.80]maha vidya mantro anuttara mantra asama sama mantrah
    [25:48.36]sarva duhkha prasamanah satyam amithyatvat
    [25:56.00]prajna paramitayam ukto mantrah
    [25:59.84]tadyatha gate gate para gate parasan gate bodhi svaha
    [26:11.11]